B 66-9 Tattvabodha

Template:NR

Manuscript culture infobox

Filmed in: B 66/9
Title: Tattvabodha
Dimensions: 20 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1405
Remarks: A 1388/21


Reel No. B 66-9

Inventory No. 77441

Title Tattvabodha

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 20 x 8 cm

Folios 9

Lines per Folio 5-6

Foliation numerals in upper left and lower right margins of verso.

Marginal Title veºº

Scribe Badrīnātha

Date of Copying

Place of Copying kāśī

Place of Deposit NAK

Accession No. 4-1405

Manuscript Features

On the front page it is written:

vedāntaviṣayajijñāsā
yo manuṣya tasya tatvabo-
dho vidvajjanabadrinā-
thasya kāśyāṃ sampāditam śubhm

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

vāsudeveṃdrayogīdraṃ(!) natvā [[jñā]]napradaṃ gurum ||
mumukṣūṇāṃ hitārthāya tattvabodho vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhabhūtaṃ

tatvavivekaprakāraṃ vakṣyāmaḥ ||

sādhanacatuṣtayaṃ kiṃ || nityānityavastuvivekaḥ

ihāmūtra phalabhogavirāgaḥ" śamādiṣaṭsaṃpattiḥ

mumukṣutvaṃ ceti || (fol. 1v1-5)

End

āgāmi kṛyamāṇa(!)padavācyaṃ karma pāpātmakaṃ gacchati | tathā ca śrutiḥ upayanti suhṛdaḥ sādhukṛtyaṃ dviṣantaḥ pāpakṛtyāṃ gṛhṇātīti(!) tathā ca ātmavit saṃsāraṃ tīrtvā brahmānandam ihaiva prāpnoti tarati śokam ātmavid ityāviśruteḥ(!) tathā ca smṛtiḥ

nanu(!)tyajatu vā kāśyāṃ śvapacasya gṛhethavā
jñānasaṃprāptisamaye muktosau vigatāśayaḥ || || || || || || (fol. 8v6-9r5)

Microfilm Details

Reel No. B 66/9 = A 1388/21

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 9-4-2004