B 66-9 Tattvabodha
Manuscript culture infobox
Filmed in: B 66/9
Title: Tattvabodha
Dimensions: 20 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1405
Remarks: A 1388/21
Reel No. B 66-9
Inventory No. 77441
Title Tattvabodha
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged.
Size 20 x 8 cm
Folios 9
Lines per Folio 5-6
Foliation numerals in upper left and lower right margins of verso.
Marginal Title veºº
Scribe Badrīnātha
Date of Copying
Place of Copying kāśī
Place of Deposit NAK
Accession No. 4-1405
Manuscript Features
On the front page it is written:
vedāntaviṣayajijñāsā
yo manuṣya tasya tatvabo-
dho vidvajjanabadrinā-
thasya kāśyāṃ sampāditam śubhm
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
vāsudeveṃdrayogīdraṃ(!) natvā [[jñā]]napradaṃ gurum ||
mumukṣūṇāṃ hitārthāya tattvabodho vidhīyate || 1 ||
sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhabhūtaṃ
tatvavivekaprakāraṃ vakṣyāmaḥ ||
sādhanacatuṣtayaṃ kiṃ || nityānityavastuvivekaḥ
ihāmūtra phalabhogavirāgaḥ" śamādiṣaṭsaṃpattiḥ
mumukṣutvaṃ ceti || (fol. 1v1-5)
End
āgāmi kṛyamāṇa(!)padavācyaṃ karma pāpātmakaṃ gacchati | tathā ca śrutiḥ upayanti suhṛdaḥ sādhukṛtyaṃ dviṣantaḥ pāpakṛtyāṃ gṛhṇātīti(!) tathā ca ātmavit saṃsāraṃ tīrtvā brahmānandam ihaiva prāpnoti tarati śokam ātmavid ityāviśruteḥ(!) tathā ca smṛtiḥ
nanu(!)tyajatu vā kāśyāṃ śvapacasya gṛhethavā
jñānasaṃprāptisamaye muktosau vigatāśayaḥ || || || || || ||
(fol. 8v6-9r5)
Microfilm Details
Reel No. B 66/9 = A 1388/21
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by SD
Date 9-4-2004